# Cc. Madhya 9.207 ## Text > śuniñā prabhura ānandita haila mana > rāmadāsa-viprera kathā ha-ila smaraṇa ## Synonyms *śuniñā*—hearing; *prabhura*—of Śrī Caitanya Mahāprabhu; *ānandita*—very much pleased; *haila*—became; *mana*—the mind; *rāmadāsa*-*viprera*—of the *brāhmaṇa* known as Rāmadāsa; *kathā*—words; *ha*-*ila* *smaraṇa*—He remembered. ## Translation **When Śrī Caitanya Mahāprabhu heard this story, He was very much pleased, and He remembered the words of Rāmadāsa Vipra.**