# Cc. Madhya 9.207
## Text
> śuniñā prabhura ānandita haila mana
> rāmadāsa-viprera kathā ha-ila smaraṇa
## Synonyms
*śuniñā*—hearing; *prabhura*—of Śrī Caitanya Mahāprabhu; *ānandita*—very much pleased; *haila*—became; *mana*—the mind; *rāmadāsa*-*viprera*—of the *brāhmaṇa* known as Rāmadāsa; *kathā*—words; *ha*-*ila* *smaraṇa*—He remembered.
## Translation
**When Śrī Caitanya Mahāprabhu heard this story, He was very much pleased, and He remembered the words of Rāmadāsa Vipra.**