# Cc. Madhya 9.203 ## Text > 'māyā-sītā' rāvaṇa nila, śunilā ākhyāne > śuni' mahāprabhu haila ānandita mane ## Synonyms *māyā*-*sītā*—false, illusory Sītā; *rāvaṇa*—the demon Rāvaṇa; *nila*—took; *śunilā*—heard; *ākhyāne*—in the narration of the *Kūrma Purāṇa*; *śuni'*—hearing this; *mahāprabhu*—Lord Śrī Caitanya Mahāprabhu; *haila*—became; *ānandita*—very happy; *mane*—within the mind. ## Translation **Upon hearing from the Kūrma Purāṇa how Rāvaṇa had kidnapped a false form of mother Sītā, Śrī Caitanya Mahāprabhu became very much satisfied.**