# Cc. Madhya 9.2 ## Text > jaya jaya śrī-caitanya jaya nityānanda > jayādvaita-candra jaya gaura-bhakta-vṛnda ## Synonyms *jaya* *jaya*—all glories; *śrī*-*caitanya*—to Lord Caitanya Mahāprabhu; *jaya*—all glories; *nityānanda*—unto Nityānanda Prabhu; *jayaadvaita*-*candra*—all glories to Advaita Prabhu; *jaya*—all glories; *gaura*-*bhakta*-*vṛnda*—to the devotees of Lord Śrī Caitanya Mahāprabhu. ## Translation **All glories to Lord Śrī Caitanya Mahāprabhu! All glories to Lord Nityānanda Prabhu! All glories to Śrī Advaita Prabhu! And all glories to the devotees of Śrī Caitanya Mahāprabhu!**