# Cc. Madhya 9.197
> তাঁরে আশ্বাসিয়া প্রভু করিলা গমন ৷
> কৃতমালায় স্নান করি আইলা দুর্বশন ৷৷ ১৯৭ ৷৷ ॥১৯৭॥
## Text
> tāṅre āśvāsiyā prabhu karilā gamana
> kṛtamālāya snāna kari āilā durvaśana
## Synonyms
*tāṅre āśvāsiyā*—assuring him; *prabhu*—Śrī Caitanya Mahāprabhu; *karilā gamana*—departed; *kṛtamālāya*—in the river known as Kṛtamālā; *snāna kari*—bathing; *āilā*—came; *durvaśana*—to Durvaśana.
## Translation
**After thus assuring the brāhmaṇa, Śrī Caitanya Mahāprabhu proceeded further into southern India and finally arrived at Durvaśana, where He bathed in the river Kṛtamālā.**
## Purport
Presently the Kṛtamālā River is known as the river Bhāgāi. This river has three tributaries, named Surulī, Varāha-nadī and Baṭṭilla-guṇḍu. The river Kṛtamālā is also mentioned in *Śrīmad-Bhāgavatam* (11.5.39) by the sage Karabhājana.