# Cc. Madhya 9.193
> রাবণ আসিতেই সীতা অন্তর্ধান কৈল ৷
> রাবণের আগে মায়া-সীতা পাঠাইল ৷৷ ১৯৩ ৷৷ ॥১৯৩॥
## Text
> rāvaṇa āsitei sītā antardhāna kaila
> rāvaṇera āge māyā-sītā pāṭhāila
## Synonyms
*rāvaṇa*—the demon Rāvaṇa; *āsitei*—as soon as he arrived; *sītā*—mother Sītā; *antardhāna kaila*—disappeared; *rāvaṇera āge*—before the demon Rāvaṇa; *māyā-sītā*—illusory, material form of Sītā; *pāṭhāila*—sent.
## Translation
**"As soon as Rāvaṇa arrived before Sītā, she disappeared. Then just to cheat Rāvaṇa she sent an illusory, material form.**