# Cc. Madhya 9.185 > প্রভু ভিক্ষা কৈল দিনের তৃতীয়প্রহরে ৷ > নির্বিণ্ণ সেই বিপ্র উপবাস করে ৷৷ ১৮৫ ৷৷ ॥১৮৫॥ ## Text > prabhu bhikṣā kaila dinera tṛtīya-prahare > nirviṇṇa sei vipra upavāsa kare ## Synonyms *prabhu*—Lord Caitanya Mahāprabhu; *bhikṣā kaila*—took His luncheon; *dinera*—of the day; *tṛtīya-prahare*—at about three o'clock; *nirviṇṇa*—sorrowful; *sei*—that; *vipra*—*brāhmaṇa*; *upavāsa kare*—fasted. ## Translation **Śrī Caitanya Mahāprabhu took His lunch at about three o'clock, but the brāhmaṇa, being very sorrowful, fasted.**