# Cc. Madhya 9.179 > সেই বিপ্র মহাপ্রভুকে কৈল নিমন্ত্রণ ৷ > রামভক্ত সেই বিপ্র — বিরক্ত মহাজন ৷৷ ১৭৯ ৷৷ ॥১৭৯॥ ## Text > sei vipra mahāprabhuke kaila nimantraṇa > rāma-bhakta sei vipra—virakta mahājana ## Synonyms *sei vipra*—that *brāhmaṇa*; *mahāprabhuke*—unto Lord Śrī Caitanya Mahāprabhu; *kaila*—did; *nimantraṇa*—invitation; *rāma-bhakta*—devotee of Lord Rāmacandra; *sei*—that; *vipra*—*brāhmaṇa*; *virakta*—very much detached; *mahājana*—a great devotee and authority. ## Translation **The brāhmaṇa who met Śrī Caitanya Mahāprabhu invited the Lord to his home. This brāhmaṇa was a great devotee and an authority on Lord Śrī Rāmacandra. He was always detached from material activities.**