# Cc. Madhya 9.177 ## Text > tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī > tāṅra ājñā lañā āilā purī kāmakoṣṭhī ## Synonyms *tāṅra* *saṅge*—with him; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kari* *iṣṭa*-*goṣṭhī*—discussing spiritual subject matter; *tāṅra*—his; *ājñā*—order; *lañā*—taking; *āilā*—came; *purī* *kāmakoṣṭhī*—to Kāmakoṣṭhī-purī. ## Translation **After talking with Lord Śiva, Śrī Caitanya Mahāprabhu took his permission to leave and went to Kāmakoṣṭhī-purī.**