# Cc. Madhya 9.177
## Text
> tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
> tāṅra ājñā lañā āilā purī kāmakoṣṭhī
## Synonyms
*tāṅra* *saṅge*—with him; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kari* *iṣṭa*-*goṣṭhī*—discussing spiritual subject matter; *tāṅra*—his; *ājñā*—order; *lañā*—taking; *āilā*—came; *purī* *kāmakoṣṭhī*—to Kāmakoṣṭhī-purī.
## Translation
**After talking with Lord Śiva, Śrī Caitanya Mahāprabhu took his permission to leave and went to Kāmakoṣṭhī-purī.**