# Cc. Madhya 9.167
> পরমানন্দপুরী তাহাঁ রহে চতুর্মাস ৷
> শুনি’ মহাপ্রভু গেলা পুরী-গোসাঞির পাশ ৷৷ ১৬৭ ৷৷ ॥১৬৭॥
## Text
> paramānanda-purī tāhāṅ rahe catur-māsa
> śuni' mahāprabhu gelā purī-gosāñira pāśa
## Synonyms
*paramānanda-purī*—Paramānanda Purī; *tāhāṅ*—there; *rahe*—remained; *catur-māsa*—four months; *śuni'*—hearing; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *gelā*—went; *purī*—Paramānanda Purī; *gosāñira*—the spiritual master; *pāśa*—near.
## Translation
**Paramānanda Purī was staying at Ṛṣabha Hill during the four months of the rainy season, and when Śrī Caitanya Mahāprabhu heard this, He immediately went to see him.**