# Cc. Madhya 9.163 ## Text > cāturmāsya pūrṇa haila, bhaṭṭa-ājñā lañā > dakṣiṇa calilā prabhu śrī-raṅga dekhiyā ## Synonyms *cāturmāsya*—the period of Cāturmāsya; *pūrṇa* *haila*—became completed; *bhaṭṭa*-*ājñā* *lañā*—taking permission from Veṅkaṭa Bhaṭṭa; *dakṣiṇa*—south; *calilā*—proceeded; *prabhu*—Śrī Caitanya Mahāprabhu; *śrī*-*raṅga* *dekhiyā*—visiting Śrī Raṅga. ## Translation **When the period of Cāturmāsya was completed, Śrī Caitanya Mahāprabhu took permission to leave Veṅkaṭa Bhaṭṭa, and after visiting Śrī Raṅga He proceeded further toward southern India.**