# Cc. Madhya 9.151
## Text
> eta kahi' prabhu tāṅra garva cūrṇa kariyā
> tāṅre sukha dite kahe siddhānta phirāiyā
## Synonyms
*eta* *kahi'*—saying this; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *tāṅra*—his (of Veṅkaṭa Bhaṭṭa); *garva*—pride; *cūrṇa* *kariyā*—smashing into pieces; *tāṅre*—unto him; *sukha* *dite*—to give happiness; *kahe*—says; *siddhānta* *phirāiyā*—turning the whole conversation.
## Translation
**In this way Lord Śrī Caitanya Mahāprabhu deflated the pride of Veṅkaṭa Bhaṭṭa, but just to make him happy again, He spoke as follows.**