# Cc. Madhya 9.151 > এত কহি’ প্রভু তাঁর গর্ব চূর্ণ করিয়া ৷ তাঁরে সুখ দিতে কহে সিদ্ধান্ত ফিরাইয়া ৷৷ ১৫১ ৷৷ দুঃখ না ভাবিহ, ভট্ট, কৈলুঁ পরিহাস ৷ শাস্ত্রসিদ্ধান্ত শুন, যাতে বৈষ্ণব-বিশ্বাস ৷৷ ১৫২ ৷৷ ॥১৫১॥ ## Text > eta kahi' prabhu tāṅra garva cūrṇa kariyā > tāṅre sukha dite kahe siddhānta phirāiyā ## Synonyms *eta kahi'*—saying this; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *tāṅra*—his (of Veṅkaṭa Bhaṭṭa); *garva*—pride; *cūrṇa kariyā*—smashing into pieces; *tāṅre*—unto him; *sukha dite*—to give happiness; *kahe*—says; *siddhānta phirāiyā*—turning the whole conversation. ## Translation **In this way Lord Śrī Caitanya Mahāprabhu deflated the pride of Veṅkaṭa Bhaṭṭa, but just to make him happy again, He spoke as follows.**