# Cc. Madhya 9.139
## Text
> tāṅhāra bhajana sarvopari-kakṣā haya
> śrī-vaiṣṇave'ra bhajana ei sarvopari haya
## Synonyms
*tāṅhāra* *bhajana*—worship of Nārāyaṇa; *sarva*-*upari*—topmost; *kakṣā*—department; *haya*—is; *śrī*-*vaiṣṇavera*—of the followers of Rāmānujācārya; *bhajana*—worship; *ei*—this; *sarva*-*upari* *haya*—is the topmost.
## Translation
**Thinking in this way, Veṅkaṭa Bhaṭṭa believed that worship of Nārāyaṇa was the supreme form of worship, superior to all other processes of devotional service, for it was followed by the Śrī Vaiṣṇava disciples of Rāmānujācārya.**