# Cc. Madhya 9.138
## Text
> pūrve bhaṭṭera mane eka chila abhimāna
> 'śrī-nārāyaṇa' hayena svayaṁ-bhagavān
## Synonyms
*pūrve*—before this; *bhaṭṭera*—of Veṅkaṭa Bhaṭṭa; *mane*—in the mind; *eka*—one; *chila*—there was; *abhimāna*—an impression; *śrī*-*nārāyaṇa*—the form of the Lord as Nārāyaṇa; *hayena*—is; *svayam*—personally; *bhagavān*—the Supreme Personality of Godhead.
## Translation
**Before this explanation was given by Śrī Caitanya Mahāprabhu, Veṅkaṭa Bhaṭṭa thought that Śrī Nārāyaṇa was the Supreme Personality of Godhead.**