# Cc. Madhya 9.12 ## Text > sei saba vaiṣṇava mahāprabhura darśane > kṛṣṇa-upāsaka haila, laya kṛṣṇa-nāme ## Synonyms *sei* *saba*—all those; *vaiṣṇava*—devotees; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *darśane*—by seeing; *kṛṣṇa*-*upāsaka*—devotees of Lord Kṛṣṇa; *haila*—became; *laya*—took; *kṛṣṇa*-*nāme*—the holy name of Lord Kṛṣṇa. ## Translation **After meeting Śrī Caitanya Mahāprabhu, all those different Vaiṣṇavas became devotees of Kṛṣṇa and began chanting the Hare Kṛṣṇa mahā-mantra.**