# Cc. Madhya 9.115
## Text
> bhaṭṭa kahe, kṛṣṇa-nārāyaṇa—eka-i svarūpa
> kṛṣṇete adhika līlā-vaidagdhyādi-rūpa
## Synonyms
*bhaṭṭa* *kahe*—Veṅkaṭa Bhaṭṭa said; *kṛṣṇa*-*nārāyaṇa*—Kṛṣṇa and Nārāyaṇa; *eka*-*i* *svarūpa*—one and the same; *kṛṣṇete*—in Lord Kṛṣṇa; *adhika*—more; *līlā*—pastimes; *vaidagdhya*-*ādi*-*rūpa*—sportive nature.
## Translation
**Veṅkaṭa Bhaṭṭa then said, "Lord Kṛṣṇa and Lord Nārāyaṇa are one and the same, but the pastimes of Kṛṣṇa are more relishable due to their sportive nature.**