# Cc. Madhya 9.111
## Text
> prabhu kahe,—bhaṭṭa, tomāra lakṣmī-ṭhākurāṇī
> kānta-vakṣaḥ-sthitā, pativratā-śiromaṇi
## Synonyms
*prabhu* *kahe*—Lord Śrī Caitanya Mahāprabhu said; *bhaṭṭa*—My dear Bhaṭṭācārya; *tomāra*—your; *lakṣmī*-*ṭhākurāṇī*—goddess of fortune; *kānta*—of her husband, Nārāyaṇa; *vakṣaḥ*-*sthitā*—situated on the chest; *pati*-*vratā*—chaste woman; *śiromaṇi*—the topmost.
## Translation
**Śrī Caitanya Mahāprabhu told the Bhaṭṭācārya, "Your worshipable goddess of fortune, Lakṣmī, always remains on the chest of Nārāyaṇa, and she is certainly the most chaste woman in the creation.**