# Cc. Madhya 9.109
> ‘শ্রী-বৈষ্ণব’ ভট্ট সেবে লক্ষ্মী-নারায়ণ ৷
> তাঁর ভক্তি দেখি’ প্রভুর তুষ্ট হৈল মন ৷৷ ১০৯ ৷৷ ॥১০৯॥
## Text
> śrī-vaiṣṇava' bhaṭṭa seve lakṣmī-nārāyaṇa
> tāṅra bhakti dekhi' prabhura tuṣṭa haila mana
## Synonyms
*śrī-vaiṣṇava*—a devotee of the Rāmānuja-sampradāya; *bhaṭṭa*—Veṅkaṭa Bhaṭṭa; *seve*—used to worship; *lakṣmī-nārāyaṇa*—the Deities of Lord Nārāyaṇa and the goddess of fortune, Lakṣmī; *tāṅra*—his; *bhakti*—devotion; *dekhi'*—seeing; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *tuṣṭa*—happy; *haila*—became; *mana*—the mind.
## Translation
**Being a Vaiṣṇava in the Rāmānuja-sampradāya, Veṅkaṭa Bhaṭṭa worshiped the Deities of Lakṣmī and Nārāyaṇa. Seeing his pure devotion, Śrī Caitanya Mahāprabhu was very much satisfied.**