# Cc. Madhya 9.109 ## Text > śrī-vaiṣṇava' bhaṭṭa seve lakṣmī-nārāyaṇa > tāṅra bhakti dekhi' prabhura tuṣṭa haila mana ## Synonyms *śrī*-*vaiṣṇava*—a devotee of the Rāmānuja-sampradāya; *bhaṭṭa*—Veṅkaṭa Bhaṭṭa; *seve*—used to worship; *lakṣmī*-*nārāyaṇa*—the Deities of Lord Nārāyaṇa and the goddess of fortune, Lakṣmī; *tāṅra*—his; *bhakti*—devotion; *dekhi'*—seeing; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *tuṣṭa*—happy; *haila*—became; *mana*—the mind. ## Translation **Being a Vaiṣṇava in the Rāmānuja-sampradāya, Veṅkaṭa Bhaṭṭa worshiped the Deities of Lakṣmī and Nārāyaṇa. Seeing his pure devotion, Śrī Caitanya Mahāprabhu was very much satisfied.**