# Cc. Madhya 9.107
> সেই বিপ্র মহাপ্রভুর বড় ভক্ত হৈল ৷
> চারি মাস প্রভু-সঙ্গ কভু না ছাড়িল ৷৷ ১০৭ ৷৷ ॥১০৭॥
## Text
> sei vipra mahāprabhura baḍa bhakta haila
> cāri māsa prabhu-saṅga kabhu nā chāḍila
## Synonyms
*seivipra*—that *brāhmaṇa*; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *baḍa*—big; *bhakta*—devotee; *haila*—became; *cāri māsa*—for four months; *prabhu-saṅga*—association of the Lord; *kabhu*—at any time; *nā*—did not; *chāḍila*—give up.
## Translation
**That brāhmaṇa became a great devotee of Śrī Caitanya Mahāprabhu, and for four continuous months he did not give up the Lord's company.**