# Cc. Madhya 9.106 > তবে মহাপ্রভু তাঁরে করাইল শিক্ষণ ৷ > এই বাত‌্ কাহাঁ না করিহ প্রকাশন ৷৷ ১০৬ ৷৷ ॥১০৬॥ ## Text > tabe mahāprabhu tāṅre karāila śikṣaṇa > ei bāt kāhāṅ nā kariha prakāśana ## Synonyms *tabe*—then; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto the *brāhmaṇa*; *karāila*—made; *śikṣaṇa*—instruction; *ei bāt*—this version; *kāhāṅ*—anywhere; *nā*—do not; *kariha*—do; *prakāśana*—revelation. ## Translation **Śrī Caitanya Mahāprabhu then taught the brāhmaṇa very thoroughly and requested him not to disclose the fact that He was Lord Kṛṣṇa Himself.**