# Cc. Madhya 9.106
> তবে মহাপ্রভু তাঁরে করাইল শিক্ষণ ৷
> এই বাত্ কাহাঁ না করিহ প্রকাশন ৷৷ ১০৬ ৷৷ ॥১০৬॥
## Text
> tabe mahāprabhu tāṅre karāila śikṣaṇa
> ei bāt kāhāṅ nā kariha prakāśana
## Synonyms
*tabe*—then; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *tāṅre*—unto the *brāhmaṇa*; *karāila*—made; *śikṣaṇa*—instruction; *ei bāt*—this version; *kāhāṅ*—anywhere; *nā*—do not; *kariha*—do; *prakāśana*—revelation.
## Translation
**Śrī Caitanya Mahāprabhu then taught the brāhmaṇa very thoroughly and requested him not to disclose the fact that He was Lord Kṛṣṇa Himself.**