# Cc. Madhya 8.99
## Text
> yathā rādhā priyā viṣṇos
> tasyāḥ kuṇḍaṁ priyaṁ tathā
> sarva-gopīṣu saivaikā
> viṣṇor atyanta-vallabhā
## Synonyms
*yathā*—just as; *rādhā*—Śrīmatī Rādhārāṇī; *priyā*—very dear; *viṣṇoḥ*—to Lord Kṛṣṇa; *tasyāḥ*—Her; *kuṇḍam*—bathing place; *priyam*—very dear; *tathā*—so also; *sarva*-*gopīṣu*—among all the *gopīs*; *sā*—She; *eva*—certainly; *ekā*—alone; *viṣṇoḥ*—of Lord Kṛṣṇa; *atyanta*-*vallabhā*—very dear.
## Translation
**“ 'Just as Śrīmatī Rādhārāṇī is most dear to Śrī Kṛṣṇa, Her bathing place known [Rādhā-kuṇḍa] is also dear to Him. Among all the gopīs, Śrīmatī Rādhārāṇī is supermost and very dear to Lord Kṛṣṇa.'**
## Purport
This verse is from the *Padma Purāṇa* and is included in the *Laghu-bhāgavatāmṛta* (2.1.45), by Śrīla Rūpa Gosvāmī. It also appears in *Ādi-līlā,* Chapter Four, verse 215, and again in *Madhya-līlā,* Chapter Eighteen, verse 8.