# Cc. Madhya 8.292
> এইরূপ দশরাত্রি রামানন্দ-সঙ্গে ৷
> সুখে গোঙাইলা প্রভু কৃষ্ণকথা-রঙ্গে ৷৷ ২৯২ ৷৷ ॥২৯২॥
## Text
> ei-rūpa daśa-rātri rāmānanda-saṅge
> sukhe goṅāilā prabhu kṛṣṇa-kathā-raṅge
## Synonyms
*ei-rūpa*—in this way; *daśa-rātri*—ten nights; *rāmānanda saṅge*—with Śrī Rāmānanda Rāya; *sukhe*—in great happiness; *goṅāilā*—passed; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *kṛṣṇa-kathā-raṅge*—in transcendental pleasure by discussing talks of Kṛṣṇa.
## Translation
**For ten nights Lord Caitanya Mahāprabhu and Rāmānanda Rāya spent a happy time discussing the pastimes of Kṛṣṇa.**