# Cc. Madhya 8.277
> রাধাকৃষ্ণে তোমার মহাপ্রেম হয় ৷
> যাহাঁ তাহাঁ রাধাকৃষ্ণ তোমারে স্ফুরয় ৷৷ ২৭৭ ৷৷ ॥২৭৭॥
## Text
> rādhā-kṛṣṇe tomāra mahā-prema haya
> yāhāṅ tāhāṅ rādhā-kṛṣṇa tomāre sphuraya
## Synonyms
*rādhā-kṛṣṇe*—unto Rādhā and Kṛṣṇa; *tomāra*—your; *mahā-prema*—great love; *haya*—there is; *yāhāṅ tāhāṅ*—anywhere and everywhere; *rādhā-kṛṣṇa*—Lord Kṛṣṇa and Śrīmatī Rādhārāṇī; *tomāre*—unto you; *sphuraya*—appear.
## Translation
**Lord Caitanya Mahāprabhu continued, "My dear Rāya, you are an advanced devotee and are always filled with ecstatic love for Rādhā and Kṛṣṇa. Therefore whatever you see-anywhere and everywhere-simply awakens your Kṛṣṇa consciousness."**