# Cc. Madhya 8.277 > রাধাকৃষ্ণে তোমার মহাপ্রেম হয় ৷ > যাহাঁ তাহাঁ রাধাকৃষ্ণ তোমারে স্ফুরয় ৷৷ ২৭৭ ৷৷ ॥২৭৭॥ ## Text > rādhā-kṛṣṇe tomāra mahā-prema haya > yāhāṅ tāhāṅ rādhā-kṛṣṇa tomāre sphuraya ## Synonyms *rādhā-kṛṣṇe*—unto Rādhā and Kṛṣṇa; *tomāra*—your; *mahā-prema*—great love; *haya*—there is; *yāhāṅ tāhāṅ*—anywhere and everywhere; *rādhā-kṛṣṇa*—Lord Kṛṣṇa and Śrīmatī Rādhārāṇī; *tomāre*—unto you; *sphuraya*—appear. ## Translation **Lord Caitanya Mahāprabhu continued, "My dear Rāya, you are an advanced devotee and are always filled with ecstatic love for Rādhā and Kṛṣṇa. Therefore whatever you see-anywhere and everywhere-simply awakens your Kṛṣṇa consciousness."**