# Cc. Madhya 8.256
## Text
> 'upāsyera madhye kon upāsya pradhāna?'
> 'śreṣṭha upāsya—yugala 'rādhā-kṛṣṇa' nāma'
## Synonyms
*upāsyera*—objects of worship; *madhye*—among; *kon*—which; *upāsya*—worshipable object; *pradhāna*—the chief; *śreṣṭha*—the chief; *upāsya*—worshipable object; *yugala*—the couple; *rādhā*-*kṛṣṇa* *nāma*—the holy name of Rādhā-Kṛṣṇa, or Hare Kṛṣṇa.
## Translation
**Śrī Caitanya Mahāprabhu asked, "Among all worshipable objects, which is the chief?"**
**Rāmānanda Rāya replied, "The chief worshipable object is the holy name of Rādhā and Kṛṣṇa, the Hare Kṛṣṇa mantra."**
## Purport
According to *Śrīmad-Bhāgavatam* [[sb/6/3/22|(6.3.22)]]:
> etāvān eva loke 'smin
> puṁsāṁ dharmaḥ paraḥ smṛtaḥ
> bhakti-yogo bhagavati
> tan-nāma-grahaṇādibhiḥ
"In this material world the living entity's only business is to accept the path of *bhakti-yoga* and chant the holy name of the Lord."