# Cc. Madhya 8.256 ## Text > 'upāsyera madhye kon upāsya pradhāna?' > 'śreṣṭha upāsya—yugala 'rādhā-kṛṣṇa' nāma' ## Synonyms *upāsyera*—objects of worship; *madhye*—among; *kon*—which; *upāsya*—worshipable object; *pradhāna*—the chief; *śreṣṭha*—the chief; *upāsya*—worshipable object; *yugala*—the couple; *rādhā*-*kṛṣṇa* *nāma*—the holy name of Rādhā-Kṛṣṇa, or Hare Kṛṣṇa. ## Translation **Śrī Caitanya Mahāprabhu asked, "Among all worshipable objects, which is the chief?"** **Rāmānanda Rāya replied, "The chief worshipable object is the holy name of Rādhā and Kṛṣṇa, the Hare Kṛṣṇa mantra."** ## Purport According to *Śrīmad-Bhāgavatam* [[sb/6/3/22|(6.3.22)]]: > etāvān eva loke 'smin > puṁsāṁ dharmaḥ paraḥ smṛtaḥ > bhakti-yogo bhagavati > tan-nāma-grahaṇādibhiḥ "In this material world the living entity's only business is to accept the path of *bhakti-yoga* and chant the holy name of the Lord."