# Cc. Madhya 8.253
## Text
> 'dhyeya-madhye jīvera kartavya kon dhyāna?'
> 'rādhā-kṛṣṇa-padāmbuja-dhyāna—pradhāna'
## Synonyms
*dhyeya*-*madhye*—out of all types of meditation; *jīvera*—of the living entity; *kartavya*—the duty; *kon*—what; *dhyāna*—meditation; *rādhā*-*kṛṣṇa*-*pada*-*ambuja*—on the lotus feet of Rādhā and Kṛṣṇa; *dhyāna*—meditation; *pradhāna*—is the chief.
## Translation
**Śrī Caitanya Mahāprabhu further inquired, "Out of many types of meditation, which is required for all living entities?"**
**Śrīla Rāmānanda Rāya replied, "The chief duty of every living entity is to meditate upon the lotus feet of Rādhā and Kṛṣṇa."**
## Purport
Śrīmad-Bhāgavatam (1.2.14) states:
> tasmād ekena manasā
> bhagavān sātvatāṁ patiḥ
> śrotavyaḥ kīrtitavyaś ca
> dhyeyaḥ pūjyaś ca nityadā
"[Sūta Gosvāmī replied to the sages headed by Śaunaka:] 'Everyone should very attentively listen to the pastimes of the Supreme Personality of Godhead. One should glorify His activities and meditate upon Him regularly.' "