# Cc. Madhya 8.253 > ‘ধ্যেয়-মধ্যে জীবের কর্তব্য কোন্ ধ্যান?’ > ‘রাধাকৃষ্ণপদাম্বুজ-ধ্যান — প্রধান ৷৷’ ২৫৩ ৷৷ ॥২৫৩॥ ## Text > 'dhyeya-madhye jīvera kartavya kon dhyāna?' > 'rādhā-kṛṣṇa-padāmbuja-dhyāna—pradhāna' ## Synonyms *dhyeya-madhye*—out of all types of meditation; *jīvera*—of the living entity; *kartavya*—the duty; *kon*—what; *dhyāna*—meditation; *rādhā-kṛṣṇa-pada-ambuja*—on the lotus feet of Rādhā and Kṛṣṇa; *dhyāna*—meditation; *pradhāna*—is the chief. ## Translation **Śrī Caitanya Mahāprabhu further inquired, "Out of many types of meditation, which is required for all living entities?"** **Śrīla Rāmānanda Rāya replied, "The chief duty of every living entity is to meditate upon the lotus feet of Rādhā and Kṛṣṇa."** ## Purport Śrīmad-Bhāgavatam (1.2.14) states: > tasmād ekena manasā > bhagavān sātvatāṁ patiḥ > śrotavyaḥ kīrtitavyaś ca > dhyeyaḥ pūjyaś ca nityadā "[Sūta Gosvāmī replied to the sages headed by Śaunaka:] 'Everyone should very attentively listen to the pastimes of the Supreme Personality of Godhead. One should glorify His activities and meditate upon Him regularly.' "