# Cc. Madhya 8.235 ## Text > vidāya-samaye prabhura caraṇe dhariyā > rāmānanda rāya kahe vinati kariyā ## Synonyms *vidāya*-*samaye*—at the point of departure; *prabhura* *caraṇe*—the lotus feet of Lord Śrī Caitanya Mahāprabhu; *dhariyā*—capturing; *rāmānanda* *rāya*—Rāmānanda Rāya; *kahe*—says; *vinati* *kariyā*—with great humility. ## Translation **Before departing from Śrī Caitanya Mahāprabhu, Rāmānanda Rāya fell to the ground and caught hold of the Lord's lotus feet. He then spoke submissively as follows.**