# Cc. Madhya 8.22
> তবে তারে কৈল প্রভু দৃঢ় আলিঙ্গন ৷
> প্রেমাবেশে প্রভু-ভৃত্য দোঁহে অচেতন ৷৷ ২২ ৷৷ ॥২২॥
## Text
> tabe tāre kaila prabhu dṛḍha āliṅgana
> premāveśe prabhu-bhṛtya doṅhe acetana
## Synonyms
*tabe*—thereafter; *tāre*—him; *kaila*—did; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *dṛḍha*—firm; *āliṅgana*—embracing; *prema-āveśe*—in ecstatic love; *prabhu-bhṛtya*—the servant and the master; *doṅhe*—both; *acetana*—unconscious.
## Translation
**Śrī Caitanya Mahāprabhu then embraced Śrī Rāmānanda Rāya very firmly. Indeed, both the master and the servant almost lost consciousness due to ecstatic love.**