# Cc. Madhya 8.212
## Text
> yadyapi sakhīra kṛṣṇa-saṅgame nāhi mana
> tathāpi rādhikā yatne karāna saṅgama
## Synonyms
*yadyapi*—although; *sakhīra*—of the gopīs; *kṛṣṇa*-*saṅgame*—directly enjoying with Kṛṣṇa; *nāhi*—not; *mana*—the mind; *tathāpi*—still; *rādhikā*—Śrīmatī Rādhārāṇī; *yatne*—with great endeavor; *karāna*—causes; *saṅgama*—association with Kṛṣṇa.
## Translation
**"Although the gopīs, Śrīmatī Rādhārāṇī's friends, do not desire to enjoy themselves directly with Kṛṣṇa, Śrīmatī Rādhārāṇī makes a great endeavor to induce Kṛṣṇa to enjoy Himself with the gopīs.**