# Cc. Madhya 8.208 ## Text > kṛṣṇa saha rādhikāra līlā ye karāya > nija-sukha haite tāte koṭi sukha pāya ## Synonyms *kṛṣṇa* *saha*—with Kṛṣṇa; *rādhikāra*—of Śrīmatī Rādhārāṇī; *līlā*—the pastimes; *ye*—which; *karāya*—they bring about; *nija*-*sukha*—personal happiness; *haite*—than; *tāte*—in that; *koṭi*—ten million times; *sukha*—the happiness; *pāya*—they derive. ## Translation **"The happiness of the gopīs increases ten million times when they serve to engage Śrī Śrī Rādhā and Kṛṣṇa in Their transcendental pastimes.**