# Cc. Madhya 8.20
> উঠি’ প্রভু কহে, — উঠ, কহ ‘কৃষ্ণ’ ‘কৃষ্ণ’ ৷
> তারে আলিঙ্গিতে প্রভুর হৃদয় সতৃষ্ণ ৷৷ ২০ ৷৷ ॥২০॥
## Text
> uṭhi' prabhu kahe,—ūṭha, kaha 'kṛṣṇa' 'kṛṣṇa'
> tāre āliṅgite prabhura hṛdaya satṛṣṇa
## Synonyms
*uṭhi'*—rising; *prabhu*—the Lord; *kahe*—said; *uṭha*—get up; *kaha*—chant; *kṛṣṇa kṛṣṇa*—the holy name of Lord Kṛṣṇa; *tāre*—him; *āliṅgite*—to embrace; *prabhura*—of Lord Śrī Caitanya Mahāprabhu; *hṛdaya*—the heart; *sa-tṛṣṇa*—very eager.
## Translation
**The Lord stood up and asked Rāmānanda Rāya to arise and chant the holy name of Kṛṣṇa. Indeed, Śrī Caitanya Mahāprabhu was very eager to embrace him.**