# Cc. Madhya 8.2 > জয় জয় শ্রীচৈতন্য জয় নিত্যানন্দ ৷ > জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ৷৷ ২ ৷৷ ॥২॥ ## Text > jaya jaya śrī-caitanya jaya nityānanda > jayādvaita-candra jaya gaura-bhakta-vṛnda ## Synonyms *jayajaya*—all glories; *śrī-caitanya*—Lord Śrī Caitanya Mahāprabhu; *jaya*—all glories; *nityānanda*—to Lord Nityānanda; *jaya advaita-candra*—all glories to Advaita Ācārya; *jaya gaura-bhakta-vṛnda*—all glories to the devotees of Śrī Caitanya Mahāprabhu. ## Translation **All glories to Lord Śrī Caitanya Mahāprabhu! All glories to Lord Nityānanda! All glories to Advaita Ācārya! And all glories to all the devotees of Lord Śrī Caitanya Mahāprabhu!**