# Cc. Madhya 8.17 ## Text > tathāpi dhairya dhari' prabhu rahilā vasiyā > rāmānanda āilā apūrva sannyāsī dekhiyā ## Synonyms *tathāpi*—still; *dhariya* *dhari'*—keeping patient; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *rahilā*—remained; *vasiyā*—sitting; *rāmānanda*—Śrīla Rāmānanda Rāya; *āilā*—arrived; *apūrva*—wonderful; *sannyāsī*—renunciant; *dekhiyā*—seeing. ## Translation **Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.**