# Cc. Madhya 8.17
> তথাপি ধৈর্য ধরি’ প্রভু রহিলা বসিয়া ৷
> রামানন্দ আইলা অপূর্ব সন্ন্যাসী দেখিয়া ৷৷ ১৭ ৷৷ ॥১৭॥
## Text
> tathāpi dhairya dhari' prabhu rahilā vasiyā
> rāmānanda āilā apūrva sannyāsī dekhiyā
## Synonyms
*tathāpi*—still; *dhariya dhari'*—keeping patient; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *rahilā*—remained; *vasiyā*—sitting; *rāmānanda*—Śrīla Rāmānanda Rāya; *āilā*—arrived; *apūrva*—wonderful; *sannyāsī*—renunciant; *dekhiyā*—seeing.
## Translation
**Although Śrī Caitanya Mahāprabhu was running after him mentally, He patiently remained sitting. Rāmānanda Rāya, seeing the wonderful sannyāsī, then came to see Him.**