# Cc. Madhya 8.160
> প্রেমের পরম-সার ‘মহাভাব’ জানি ৷
> সেই মহাভাবরূপা রাধা-ঠাকুরাণী ৷৷ ১৬০ ৷৷ ॥১৬০॥
## Text
> premera parama-sāra 'mahābhāva' jāni
> sei mahābhāva-rūpā rādhā-ṭhākurāṇī
## Synonyms
*premera*—of love of Godhead; *parama-sāra*—the essential part; *mahā-bhāva*—the transcendental ecstasy of the name *mahābhāva*; *jāni*—we know; *sei*—that; *mahā-bhāva-rūpā*—the personification of the *mahābhāva* transcendental ecstasy; *rādhā-ṭhākurāṇī*—Śrīmatī Rādhārāṇī.
## Translation
**"The essential part of love of Godhead is called mahābhāva, transcendental ecstasy, and that ecstasy is represented by Śrīmatī Rādhārāṇī.**