# Cc. Madhya 8.134
> পরম ঈশ্বর কৃষ্ণ — স্বয়ং ভগবান্ ৷
> সর্ব-অবতারী, সর্বকারণ-প্রধান ৷৷ ১৩৪ ৷৷ ॥১৩৪॥
## Text
> parama īśvara kṛṣṇa—svayaṁ bhagavān
> sarva-avatārī, sarva-kāraṇa-pradhāna
## Synonyms
*parama*—supreme; *īśvara*—controller; *kṛṣṇa*—Lord Kṛṣṇa; *svayam*—personally; *bhagavān*—the Supreme Personality of Godhead; *sarva-avatārī*—the source of all incarnations; *sarva-kāraṇa-pradhāna*—the supreme cause of all causes.
## Translation
**Rāmānanda Rāya then began to speak on kṛṣṇa-tattva. "Kṛṣṇa is the Supreme Personality of Godhead," he said. "He is personally the original Godhead, the source of all incarnations and the cause of all causes.**