# Cc. Madhya 8.129
> ‘সন্ন্যাসী’ বলিয়া মোরে না করিহ বঞ্চন ৷
> কৃষ্ণ-রাধা-তত্ত্ব কহি’ পূর্ণ কর মন ৷৷ ১২৯ ৷৷ ॥১২৯॥
## Text
> 'sannyāsī' baliyā more nā kariha vañcana
> kṛṣṇa-rādhā-tattva kahi' pūrṇa kara mana
## Synonyms
*sannyāsī*—a person in the renounced order of life; *baliyā*—taking as; *more*—Me; *nā kariha*—do not do; *vañcana*—cheating; *kṛṣṇa-rādhā-tattva*—the truth about Rādhā-Kṛṣṇa; *kahi'*—describing; *pūrṇa*—complete; *kara*—make; *mana*—my mind.
## Translation
**Śrī Caitanya Mahāprabhu continued, "Please do not try to cheat me, thinking of Me as a learned sannyāsī. Please satisfy My mind by just describing the truth of Rādhā and Kṛṣṇa."**