# Cc. Madhya 8.115
> ইতস্ততঃ ভ্রমি’ কাহাঁ রাধা না পাঞা ৷
> বিষাদ করেন কামবাণে খিন্ন হঞা ৷৷ ১১৫ ৷৷ ॥১১৫॥
## Text
> itas-tataḥ bhrami' kāhāṅ rādhā nā pāñā
> viṣāda karena kāma-bāṇe khinna hañā
## Synonyms
*itaḥ-tataḥ*—here and there; *bhrami'*—wandering; *kāhāṅ*—anywhere; *rādhā*—Śrīmatī Rādhārāṇī; *nā*—not; *pāñā*—finding; *viṣāda*—lamentation; *karena*—does; *kāma-bāṇe*—by the arrow of Cupid; *khinna*—hurt; *hañā*—becoming.
## Translation
**"When Kṛṣṇa went out to search for Śrīmatī Rādhārāṇī, He wandered here and there. But not finding Her, He became afflicted by the arrow of Cupid and began to lament.**