# Cc. Madhya 8.113
> সম্যক্সার বাসনা কৃষ্ণের রাসলীলা ৷ রাসলীলা-বাসনাতে রাধিকা শৃঙ্খলা ৷৷ ১১৩ ৷৷ তাঁহা বিনু রাসলীলা নাহি ভায় চিত্তে ৷ মণ্ডলী ছাড়িয়া গেলা রাধা অন্বেষিতে ৷৷ ১১৪ ৷৷ ॥১১৩॥
## Text
> samyak-sāra vāsanā kṛṣṇera rāsa-līlā
> rāsa-līlā-vāsanāte rādhikā śṛṅkhalā
## Synonyms
*samyak-sāra*—the complete and essential; *vāsanā*—desire; *kṛṣṇera*—of Lord Kṛṣṇa; *rāsa-līlā*—the dancing in the *rāsa-līlā*; *rāsa-līlā-vāsanāte*—in the desire to dance the *rāsa* dance; *rādhikā*—Śrīmatī Rādhārāṇī; *śṛṅkhalā*—the medium of bondage.
## Translation
**"Lord Kṛṣṇa's desire in the rāsa-līlā circle is perfectly complete, but Śrīmatī Rādhārāṇī is the binding link in that desire.**