# Cc. Madhya 8.107
> ইতস্ততস্তামনুসৃত্য রাধিকা-
> মনঙ্গবাণব্রণখিন্নমানসঃ ৷
> কৃতানুতাপঃ স কলিন্দনন্দিনী
> তটান্তকুঞ্জে বিষসাদ মাধবঃ ৷৷ ১০৭ ৷৷ ॥১০৭॥
## Text
> itas tatas tām anusṛtya rādhikām
> anaṅga-bāṇa-vraṇa-khinna-mānasaḥ
> kṛtānutāpaḥ sa kalinda-nandinī
> taṭānta-kuñje viṣasāda mādhavaḥ
## Synonyms
*itaḥ tataḥ*—hither and thither; *tām*—Her; *anusṛtya*—searching out; *rādhikām*—Śrīmatī Rādhārāṇī; *anaṅga*—of Cupid; *bāṇa-vraṇa*—by a wound from the arrow; *khinna-mānasaḥ*—whose heart is injured; *kṛta-anutāpaḥ*—repentant for misbehavior; *saḥ*—He (Lord Kṛṣṇa); *kalinda-nandinī*—of the river Yamunā; *taṭa-anta*—on the edge of the bank; *kuñje*—in the bushes; *viṣasāda*—lamented; *mādhavaḥ*—Lord Kṛṣṇa.
## Translation
**“ 'Being afflicted by the arrow of Cupid and unhappily regretting His mistreating Rādhārāṇī, Mādhava, Lord Kṛṣṇa, began to search for Śrīmatī Rādhārāṇī along the banks of the Yamunā River. When He failed to find Her, He entered the bushes of Vṛndāvana and began to lament.'**
## Purport
These two verses are from the *Gīta-govinda* (3.1, 2), written by Jayadeva Gosvāmī.