# Cc. Madhya 7.84
## Text
> madhyāhna karite gelā prabhuke lañā
> tāhā dekhi' loka āise caudike dhāñā
## Synonyms
*madhyāhna* *karite*—to take lunch at noon; *gelā*—went; *prabhuke*—Lord Śrī Caitanya Mahāprabhu; *lañā*—taking; *tāhā* *dekhi'*—seeing that; *loka*—the people in general; *āise*—came; *caudike*—all around; *dhāñā*—running.
## Translation
**When Lord Nityānanda Prabhu took Śrī Caitanya Mahāprabhu for lunch at noon, everyone came running around Them.**