# Cc. Madhya 7.68
> অঙ্গীকার করি’ প্রভু তাঁহার বচন ৷
> তাঁরে বিদায় দিতে তাঁরে কৈল আলিঙ্গন ৷৷ ৬৮ ৷৷ ॥৬৮॥
## Text
> aṅgīkāra kari' prabhu tāṅhāra vacana
> tāṅre vidāya dite tāṅre kaila āliṅgana
## Synonyms
*aṅgīkāra kari'*—accepting this proposal; *prabhu*—Lord Caitanya Mahāprabhu; *tāṅhāra*—of him (Sārvabhauma Bhaṭṭācārya); *vacana*—the request; *tāṅre*—unto him; *vidāya dite*—to offer farewell; *tāṅre*—him; *kaila*—did; *āliṅgana*—embracing.
## Translation
**Lord Śrī Caitanya Mahāprabhu accepted Sārvabhauma Bhaṭṭācārya's request that He meet Rāmānanda Rāya. Bidding Sārvabhauma farewell, the Lord embraced him.**