# Cc. Madhya 7.55
## Text
> prabhura āgrahe bhaṭṭācārya sammata ha-ilā
> prabhu tāṅre lañā jagannātha-mandire gelā
## Synonyms
*prabhura* *āgrahe*—by the eagerness of Śrī Caitanya Mahāprabhu; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *sammata* *ha*-*ilā*—became agreeable; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *tāṅre*—him (Sārvabhauma Bhaṭṭācārya); *lañā*—taking; *jagannātha*-*mandire*—to the temple of Lord Jagannātha; *gelā*—went.
## Translation
**After receiving the Bhaṭṭācārya's permission, Lord Caitanya Mahāprabhu went to see Lord Jagannātha in the temple. He took the Bhaṭṭācārya with Him.**