# Cc. Madhya 7.55 ## Text > prabhura āgrahe bhaṭṭācārya sammata ha-ilā > prabhu tāṅre lañā jagannātha-mandire gelā ## Synonyms *prabhura* *āgrahe*—by the eagerness of Śrī Caitanya Mahāprabhu; *bhaṭṭācārya*—Sārvabhauma Bhaṭṭācārya; *sammata* *ha*-*ilā*—became agreeable; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *tāṅre*—him (Sārvabhauma Bhaṭṭācārya); *lañā*—taking; *jagannātha*-*mandire*—to the temple of Lord Jagannātha; *gelā*—went. ## Translation **After receiving the Bhaṭṭācārya's permission, Lord Caitanya Mahāprabhu went to see Lord Jagannātha in the temple. He took the Bhaṭṭācārya with Him.**