# Cc. Madhya 7.19 > সন্ন্যাস করিয়া আমি চলিলাঙ বৃন্দাবন ৷ > তুমি আমা লঞা আইলে অদ্বৈত-ভবন ৷৷ ১৯ ৷৷ ॥১৯॥ ## Text > sannyāsa kariyā āmi calilāṅ vṛndāvana > tumi āmā lañā āile advaita-bhavana ## Synonyms *sannyāsa kariyā*—after accepting the renounced order; *āmi*—I; *calilāṅ*—went; *vṛndāvana*—toward Vṛndāvana; *tumi*—You; *āmā*—Me; *lañā*—taking; *āile*—went; *advaita-bhavana*—to the house of Advaita Prabhu. ## Translation **"After accepting the sannyāsa order, I decided to go to Vṛndāvana, but You took Me instead to the house of Advaita Prabhu.**