# Cc. Madhya 7.155 > শ্রীরূপ-রঘুনাথ-পদে যার আশ ৷ > চৈতন্য-চরিতামৃত কহে কৃষ্ণদাস ৷৷ ১৫৫ ৷৷ ॥১৫৫॥ ## Text > śrī-rūpa-raghunātha-pade yāra āśa > caitanya-caritāmṛta kahe kṛṣṇadāsa ## Synonyms *śrī-rūpa*—Śrīla Rūpa Gosvāmī; *raghunātha*—Śrīla Raghunātha dāsa Gosvāmī; *pade*—at the lotus feet; *yāra*—whose; *āśa*—expectation; *caitanya-caritāmṛta*—the book named *Caitanya-caritāmṛta*; *kahe*—describes; *kṛṣṇadāsa*—Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī. ## Translation **Praying at the lotus feet of Śrī Rūpa and Śrī Raghunātha, always desiring their mercy, I, Kṛṣṇadāsa, narrate Śrī Caitanya-caritāmṛta, following in their footsteps.** *Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Madhya-līlā, Seventh Chapter, describing the liberation of the brāhmaṇa Vāsudeva and the Lord's tour of South India.*