# Cc. Madhya 7.149 ## Text > eteka kahiyā prabhu kaila antardhāne > dui vipra galāgali kānde prabhura guṇe ## Synonyms *eteka*—so much; *kahiyā*—speaking; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *kaila*—made; *antardhāne*—disappearance; *dui* *vipra*—the two *brāhmaṇas,* Kūrma and Vāsudeva; *galāgali*—embracing one another; *kānde*—cry; *prabhura* *guṇe*—due to the mercy of Śrī Caitanya Mahāprabhu. ## Translation **After instructing the brāhmaṇa Vāsudeva in that way, Śrī Caitanya Mahāprabhu disappeared from that place. Then the two brāhmaṇas, Kūrma and Vāsudeva, embraced each other and began to cry, remembering the transcendental qualities of Śrī Caitanya Mahāprabhu.**