# Cc. Madhya 7.147
> প্রভু কহে, — “কভু তোমার না হবে অভিমান ৷
> নিরন্তর কহ তুমি ‘কৃষ্ণ’ ‘কৃষ্ণ’ নাম ৷৷ ১৪৭ ৷৷ ॥১৪৭॥
## Text
> prabhu kahe,—"kabhu tomāra nā habe abhimāna
> nirantara kaha tumi 'kṛṣṇa' 'kṛṣṇa' nāma
## Synonyms
*prabhu kahe*—the Lord said; *kabhu*—at any time; *tomāra*—your; *nā*—not; *habe*—there will be; *abhimāna*—pride; *nirantara*—incessantly; *kaha*—chant; *tumi*—you; *kṛṣṇa kṛṣṇa nāma*—the holy name of Lord Kṛṣṇa.
## Translation
**To protect the brāhmaṇa, Śrī Caitanya Mahāprabhu advised him to chant the Hare Kṛṣṇa mantra incessantly. By doing so, he would never become unnecessarily proud.**