# Cc. Madhya 7.121 > ‘কূর্ম’-নামে সেই গ্রামে বৈদিক ব্রাহ্মণ ৷ > বহু শ্রদ্ধা-ভক্ত্যে কৈল প্রভুর নিমন্ত্রণ ৷৷ ১২১ ৷৷ ॥১২১॥ ## Text > 'kūrma'-nāme sei grāme vaidika brāhmaṇa > bahu śraddhā-bhaktye kaila prabhura nimantraṇa ## Synonyms *kūrma-nāme*—of the name Kūrma; *sei*—that; *grāme*—in the village; *vaidika brāhmaṇa*—a Vedic *brāhmaṇa*; *bahu*—much; *śraddhā-bhaktye*—with faith and devotion; *kaila*—made; *prabhura*—of Śrī Caitanya Mahāprabhu; *nimantraṇa*—invitation. ## Translation **In one village there was a Vedic brāhmaṇa named Kūrma. He invited Lord Caitanya Mahāprabhu to his home with great respect and devotion.**