# Cc. Madhya 7.121
## Text
> 'kūrma'-nāme sei grāme vaidika brāhmaṇa
> bahu śraddhā-bhaktye kaila prabhura nimantraṇa
## Synonyms
*kūrma*-*nāme*—of the name Kūrma; *sei*—that; *grāme*—in the village; *vaidika* *brāhmaṇa*—a Vedic *brāhmaṇa*; *bahu*—much; *śraddhā*-*bhaktye*—with faith and devotion; *kaila*—made; *prabhura*—of Śrī Caitanya Mahāprabhu; *nimantraṇa*—invitation.
## Translation
**In one village there was a Vedic brāhmaṇa named Kūrma. He invited Lord Caitanya Mahāprabhu to his home with great respect and devotion.**