# Cc. Madhya 7.1
> ধন্যং তং নৌমি চৈতন্যং বাসুদেবং দয়ার্দ্রধী ৷
> নষ্টকুষ্ঠং রূপপুষ্টং ভক্তিতুষ্টং চকার যঃ ৷৷ ১ ৷৷ ॥১॥
## Text
> dhanyaṁ taṁ naumi caitanyaṁ
> vāsudevaṁ dayārdraḥ-dhī
> naṣṭa-kuṣṭhaṁ rūpa-puṣṭaṁ
> bhakti-tuṣṭaṁ cakāra yaḥ
## Synonyms
*dhanyam*—auspicious; *tam*—unto Him; *naumi*—I offer obeisances; *caitanyam*—Śrī Caitanya Mahāprabhu; *vāsudevam*—unto the *brāhmaṇa* Vāsudeva; *dayā-ārdraḥ-dhī*—being compassionate; *naṣṭa-kuṣṭham*—cured the leprosy; *rūpa-puṣṭam*—beautiful; *bhakti-tuṣṭam*—satisfied in devotional service; *cakāra*—made; *yaḥ*—the Supreme Personality of Godhead.
## Translation
**Lord Caitanya Mahāprabhu, being very compassionate toward a brāhmaṇa named Vāsudeva, cured him of leprosy. He transformed him into a beautiful man satisfied with devotional service. I offer my respectful obeisances unto the glorious Lord Śrī Caitanya Mahāprabhu.**