# Cc. Madhya 6.67
## Text
> āra dina gopīnātha prabhu sthāne giyā
> śayyotthāna daraśana karāila lañā
## Synonyms
*āra* *dina*—the next day; *gopīnātha*—Gopīnātha Ācārya; *prabhu*—of Lord Caitanya Mahāprabhu; *sthāne*—to the place; *giyā*—going; *śayyā*-*utthāna*—the rising from bed of Lord Jagannātha; *daraśana*—seeing; *karāila*—caused; *lañā*—taking Him.
## Translation
**The next day Gopīnātha Ācārya took Lord Caitanya Mahāprabhu to see the early rising of Lord Jagannātha.**