# Cc. Madhya 6.67 > আর দিন গোপীনাথ প্রভু স্থানে গিয়া । > শয্যোত্থান দরশন করাইল লঞা ॥৬৭॥ ## Text > āra dina gopīnātha prabhu sthāne giyā > śayyotthāna daraśana karāila lañā ## Synonyms *āra dina*—the next day; *gopīnātha*—Gopīnātha Ācārya; *prabhu*—of Lord Caitanya Mahāprabhu; *sthāne*—to the place; *giyā*—going; *śayyā-utthāna*—the rising from bed of Lord Jagannātha; *daraśana*—seeing; *karāila*—caused; *lañā*—taking Him. ## Translation **The next day Gopīnātha Ācārya took Lord Caitanya Mahāprabhu to see the early rising of Lord Jagannātha.**