# Cc. Madhya 6.49 > শুনি’ সার্বভৌম মনে বিচার করিল । > বৈষ্ণব-সন্ন্যাসী ইঁহো, বচনে জানিল ॥৪৯॥ ## Text > śuni' sārvabhauma mane vicāra karila > vaiṣṇava-sannyāsī iṅho, vacane jānila ## Synonyms *śuni'*—hearing this; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *mane*—within the mind; *vicāra karila*—considered; *vaiṣṇava-sannyāsī*—Vaiṣṇava *sannyāsī*; *iṅho*—this person; *vacane*—by words; *jānila*—understood. ## Translation **Hearing these words, Sārvabhauma understood Lord Caitanya to be a Vaiṣṇava sannyāsī.**