# Cc. Madhya 6.47 ## Text > ājñā māgi' gelā gopīnātha ācāryake lañā > prabhura nikaṭa āilā bhojana kariñā ## Synonyms *ājñā* *māgi'*—taking permission; *gelā*—went; *gopīnātha* *ācāryake* *lañā*—taking Gopīnātha Ācārya; *prabhura*—Lord Caitanya Mahāprabhu; *nikaṭa*—near; *āilā*—went; *bhojana* *kariñā*—after taking lunch. ## Translation **Begging permission from Lord Caitanya Mahāprabhu and His devotees, Sārvabhauma Bhaṭṭācārya then went with Gopīnātha Ācārya to take lunch. After finishing their lunch, they returned to Lord Caitanya Mahāprabhu.**