# Cc. Madhya 6.47
## Text
> ājñā māgi' gelā gopīnātha ācāryake lañā
> prabhura nikaṭa āilā bhojana kariñā
## Synonyms
*ājñā* *māgi'*—taking permission; *gelā*—went; *gopīnātha* *ācāryake* *lañā*—taking Gopīnātha Ācārya; *prabhura*—Lord Caitanya Mahāprabhu; *nikaṭa*—near; *āilā*—went; *bhojana* *kariñā*—after taking lunch.
## Translation
**Begging permission from Lord Caitanya Mahāprabhu and His devotees, Sārvabhauma Bhaṭṭācārya then went with Gopīnātha Ācārya to take lunch. After finishing their lunch, they returned to Lord Caitanya Mahāprabhu.**