# Cc. Madhya 6.31
> সার্বভৌমে জানাঞা সবা নিল অভ্যন্তরে ।
> নিত্যানন্দ-গোসাঞিরে তেঁহো কৈল নমস্কারে ॥৩১॥
## Text
> sārvabhaume jānāñā sabā nila abhyantare
> nityānanda-gosāñire teṅho kaila namaskāre
## Synonyms
*sārvabhaume*—Sārvabhauma Bhaṭṭācārya; *jānāñā*—informing and taking permission; *sabā*—all the devotees; *nila*—took; *abhyantare*—within the house; *nityānanda-gosāñire*—unto Nityānanda Prabhu; *teṅho*—Sārvabhauma Bhaṭṭācārya; *kaila*—offered; *namaskāre*—obeisances.
## Translation
**Sārvabhauma Bhaṭṭācārya permitted all the devotees to enter his house, and upon seeing Nityānanda Prabhu, the Bhaṭṭācārya offered Him obeisances.**